Śrīkoṣa
Chapter 32

Verse 32.67

आप्तस्सदागमज्ञश्च सेवनीयस्सदैव हि ।
नित्यं मन्त्रपरेणैव दृष्टादृष्टफलार्थिना ॥ ६७ ॥