Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 4
Verse 4.186
Previous
Next
Original
तूष्णीं (ख्: तूष्णीं हासचतुष्कं तु) भीसूचकं ध्यायेद्बहिस्स्थानां (क्, ग्: -बहिस्स्थानपरम्) करं परम् ।
एते द्वे कुमुदाक्षस्य वैपरीत्येन भावयेत् ॥ १८८ ॥
Previous Verse
Next Verse