Śrīkoṣa
Chapter 32

Verse 32.72

आस्तां तावन्महाबुद्धे स्वगुरुं तत्सुतं तु वा ।
क्रमविच्चागमज्ञोऽन्य एकान्ती वा त्रयीमयः ॥ ७२ ॥