Śrīkoṣa
Chapter 32

Verse 32.75

एवमेकत्र संयोज्यमूर्ध्वमङ्गारकूटवत् (क्, ख्: मूर्ध्व * * *) ।
साङ्गं पाणितले न्यस्य तद्विज्ञानादिना तनौ ॥ ७५ ॥