Śrīkoṣa
Chapter 32

Verse 32.77

मण्डलादौ तु मन्त्रेशो भोगैरिष्टस्तथाखिलैः ।
तर्पितश्चाग्निमध्ये तु आज्याद्यैर्न तथाब्जज ॥ ७७ ॥