Śrīkoṣa
Chapter 32

Verse 32.79

तथामासस्य (ग्, घ्: तथा चाब्दस्य मासस्य) चाब्दस्य मासषट्कस्य वाब्जज ।
मध्येऽभ्यर्च्य विशेषेण स्वमन्त्रं गुरुसन्निधौ ॥ ७९ ॥