Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 32
Verse 32.83
Previous
Next
Original
वर्णा (क्, ख्: * * * ब्रह्मचारि) द्विजेन्द्रपूर्वास्तु ब्रह्मचारिपुरस्सराः ।
भैक्षुकान्तास्तु वै सर्वे सिद्धिं समुपयान्ति च ॥ ८३ ॥
Previous Verse
Next Verse