Śrīkoṣa
Chapter 32

Verse 32.88

स्वयं व्यक्तं हि यद्विप्र तथामरगणैर्द्विज ।
स्थापितं मन्त्रसिद्धैस्तु आकारं भगवन्मयैः ॥ ८८ ॥