Śrīkoṣa
Chapter 32

Verse 32.100

अविशेषं हि सामान्यं शब्दब्रह्ममयं वपुः ।
ध्यानन्यासादिकैस्तेषां विशेषस्तु परस्परम् ॥ १०० ॥