Śrīkoṣa
Chapter 32

Verse 32.103

शब्दब्रह्मात्मना त्वास्ते तदैक्याच्च बलं कुतः ।
पटव्यक्तिद्वयेनैव (ग्, घ्: घटव्यक्ति) विनैक्यं न भसो यथा ॥ १०३ ॥