Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 32
Verse 32.107
Previous
Next
Original
हृदयावर्जको (गो) यत्र विश्रामः परमार्थतः ।
तत्सन्मार्गो (ग्, घ्: तत्समार्गो) याजकस्य वैष्णवस्स हि सात्त्विकः ॥ १०७ ॥
Previous Verse
Next Verse