Śrīkoṣa
Chapter 32

Verse 32.109

तस्योपचर्यते येन आगमेनाथ कर्मणा ।
सन्मार्गं विद्धि तं विप्र शश्वद्ब्रह्मविभूतिदम् ॥ १०९ ॥