Śrīkoṣa
Chapter 32

Verse 32.111

तन्मायीयं च निश्शेषज्ञानाद्यैश्छुरितं गुणैः ।
गुणात्मकं तु तं विद्धि शबलं नातिनिर्मलम् ॥ १११ ॥