Śrīkoṣa
Chapter 32

Verse 32.112

तद्व्यञ्जकं हि यच्छास्त्रमितिकर्तव्यता च वै ।
असन्मार्गं तु तं विप्र विद्धि पूर्वव्यपेक्षया ॥ ११२ ॥