Śrīkoṣa
Chapter 32

Verse 32.119

कुर्यादाराधनं भक्त्या मन्त्राणां हि यथा क्षणम् ।
एषामनुग्रहाद् दुःखं त्रिविधं क्षयमेति च ॥ ११९ ॥