Śrīkoṣa
Chapter 32

Verse 32.121

विस्तरेणार्चनात्तेषां बहुभिः कुसुमादिकैः ।
किं फलं याजकानां तु अत्र मे संशयो महान् ॥ १२१ ॥