Śrīkoṣa
Chapter 32

Verse 32.122

फलसाम्यं द्विजश्रेष्ठ भावभक्तिवशात् स्थितम् ।
दरिद्राणां च भक्तानां फलपुष्पादिना विना ॥ १२२ ॥