Śrīkoṣa
Chapter 32

Verse 32.123

यत्फलं तद्द्विजाढ्यानां निरन्नानां तु चार्चनात् ।
सदाढ्यानां च भक्तानां होमाद्यैरर्चनात् फलम् ॥ १२३ ॥