Śrīkoṣa
Chapter 32

Verse 32.126

यथालब्धेन शुद्धेन भोगजालेन वै सह ।
कर्तव्या धारणा ध्यानं मन्त्राणां यत्र पौष्कर ॥ १२६ ॥