Śrīkoṣa
Chapter 1

Verse 1.38

बन्धुसङ्घे परिक्षीणे शरीरिसकुलास्थितिः ? (ख्: शरीरी) ।
तत्त्वव्याप्तिसमेता च वक्तेव्ये च यथास्थिति ॥ ३९ ॥