Śrīkoṣa
Chapter 32

Verse 32.132

तथापि कर्मनिष्ठानामाधिक्यं चास्ति पौष्कर ।
भोगापवर्गहृत् (क्, ख्: भोगापवर्ग इत्यादि अर्धचतुष्टयं लुप्तम्) शाठ्यात् तन्निरासात् कृते स्फुटे ॥ १३२ ॥