Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 32
Verse 32.132
Previous
Next
Original
तथापि कर्मनिष्ठानामाधिक्यं चास्ति पौष्कर ।
भोगापवर्गहृत् (क्, ख्: भोगापवर्ग इत्यादि अर्धचतुष्टयं लुप्तम्) शाठ्यात् तन्निरासात् कृते स्फुटे ॥ १३२ ॥
Previous Verse
Next Verse