Śrīkoṣa
Chapter 32

Verse 32.139

मुख्यकल्पं हि विस्तारमनुकल्पमतः परम् ।
समत्वं घटते केन हेतुना कमलोद्भव ॥ १३९ ॥