Śrīkoṣa
Chapter 32

Verse 32.142

धारणापञ्चकाच्चैव सङ्क्षिप्तं विहितं द्वयम् ।
दहनाप्यायनाख्यं यदादेहात् सर्वशुद्धये ॥ १४२ ॥