Śrīkoṣa
Chapter 32

Verse 32.143

परापरस्वरूपाच्च ध्यानादेकं परं महत् ।
हृन्मन्त्रं सर्वमन्त्राणामुपचारक्रियाविधौ ॥ १४३ ॥