Śrīkoṣa
Chapter 32

Verse 32.147

यल्लक्षणामृतैः पिण्डैः सह सञ्ज्ञाभिरब्जज ।
जपान्तमखिलं कर्म मन्त्राणां तद्बृहत् स्मृतम् ॥ १४७ ॥