Śrīkoṣa
Chapter 4

Verse 4.194

एवं कृते ततः पश्चाद्वेदिकातोरणैस्सह ।
विलिप्य (ख्: विलिख्य) चन्दनाद्यैश्च गन्धैर्वर्णोज्ज्वलैः क्रमात् ॥ १९६ ॥