Śrīkoṣa
Chapter 32

Verse 32.151

क्षिप्रं लक्षणपूर्वेण कालेन त्रिविधेन तु ।
महत्तैव हि मन्त्रस्य स्वसञ्ज्ञाख्यस्य यद्यपि ॥ १५१ ॥