Śrīkoṣa
Chapter 32

Verse 32.153

आराध्य मन्त्रनथस्य हृदादीनां तथैव च ।
अन्येषामन्तरङ्गाख्यं मन्त्राणां कमलोद्भव ॥ १५३ ॥