Śrīkoṣa
Chapter 32

Verse 32.156

ब्रह्मचारिगृहस्थस्य स्वतन्त्रस्य यतेरपि ।
किं पुनस्तु गृहस्थस्य व्यापारनिरतस्य च ॥ १५६ ॥