Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 32
Verse 32.158
Previous
Next
Original
भक्तिश्रद्धापरस्सम्यग्गृहीत्वा यस्समाचरेत् ।
ददाति तत्र मन्त्रात्मा पूर्वोक्तं द्विविधं फलम् ॥ १५८ ॥
Previous Verse
Next Verse