Śrīkoṣa
Chapter 33

Verse 33.10

सङ्कर्षणावसानान्तं (क्, ख्: सङ्कर्षण इत्याद्यर्धत्रयं लुप्तम्) विष्ण्वाद्यं मारुतेऽम्बुजे ।
नृकेसरिं वराहं च ज्ञानाद्योदकृद्युदक् ? ॥ १० ॥