Śrīkoṣa
Chapter 4

Verse 4.196

रजनीचूर्णयुक्तेन ह्रीबेरेणाम्बुना सह ।
पुण्याहमोषधिभ्यां तद्द्वाराणां मण्डपावनिम् ॥ १९८ ॥