Śrīkoṣa
Chapter 4

Verse 4.197

ततस्तु विविधैर्धूपैर्बहुभिर्धूपयेद् द्विज ।
वैराजभुवनाकारं श्वेतद्वीपोपमं तु वा ॥ १९९ ॥