Śrīkoṣa
Chapter 33

Verse 33.23

यावन्नानुगृहीता वै देशिकव्यक्तिगेन च ।
षाड्गुण्यमूर्तिनानेन परेण चतुरात्मना (नः) ॥ २४ ॥