Śrīkoṣa
Chapter 33

Verse 33.26

बाह्योपचारनाम्ना (ग्, घ्: सहोपचारं नाम्ना) तु सुप्रसिद्धेन केन चित् ।
मुख्येनाभिमतेनैव मनसस्तुष्टिदेन च ॥ २७ ॥