Śrīkoṣa
Chapter 33

Verse 33.30

हृदि मूर्ध्नि शिखायां च स्कन्धयोः करमध्यतः ।
नेत्रयोरुदरे पृष्ठे देशे बाहुद्वये ततः ॥ ३१ ॥