Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 33
Verse 33.32
Previous
Next
Original
षडुपाङ्गाभिधास्त्वन्ये एतेषां लक्षणं शृणु ।
यत्सुप्रतिष्ठितं (क्, ख्: यत्प्रतिष्ठितम्) शुद्धं सामान्यं यदनावृत्तम् (क्, ख्: सदनामृतम्) ॥ ३३ ॥
Previous Verse
Next Verse