Śrīkoṣa
Chapter 33

Verse 33.34

उदयस्थितिसंहारकारणेऽङ्गात्मना पुनः ।
विशेषतां समायाति स्वरूपमपि चात्यजन् ॥ ३५ ॥