Śrīkoṣa
Chapter 33

Verse 33.36

आत्मप्रकाशकं चैव बलादीनां तथा च तत् ।
सर्वातिशायि चैश्वर्यं यद्गुणं पारमेश्वरम् ॥ ३७ ॥