Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 33
Verse 33.38
Previous
Next
Original
ऊर्ध्वतेजोवहा शुद्धा विधि मान्त्री (क्, ख्: मान्त्र शिखा तु वा) शिखा तु सा ।
धैर्यं यन्नापरं प्राणादाच्युतं धृतिलक्षणात् ॥ ३९ ॥
Previous Verse
Next Verse