Śrīkoṣa
Chapter 33

Verse 33.39

तदेव कवचं विद्धि मन्त्राणां हि बलात्मकम् ।
यदप्रतिहतं वीर्यमैश्वर्यं प्रभवाप्ययम् ॥ ४० ॥