Śrīkoṣa
Chapter 33

Verse 33.43

क्वचिदङ्गचतुष्कस्य अन्तस्था (ञ्ज ?) जनवत्प्रभा ।
वर्तते मूर्धपूर्वस्य (क्, ख्: पूर्वस्य मा * * * उपाश्रयम्) रत्नेष्विव उपाश्रयम् ॥ ४४ ॥