Śrīkoṣa
Chapter 33

Verse 33.45

इत्याङ्गिकी स्थितिस्तावत् सर्वत्र न्यासकर्मणि ।
प्रकाशिताब्जसम्भूत त्वौपाङ्गं निश्चयं शृणु ॥ ४६ ॥