Śrīkoṣa
Chapter 33

Verse 33.46

क्रोडीकरोति वै येन ज्ञानधर्मेण सर्वदा ।
बहिर्वा विषयं स्वल्पमुपाङ्गमुदरं च तत् ॥ ४७ ॥