Śrīkoṣa
Chapter 4

Verse 4.201

साज्यैश्च सपलाशैश्च संयुक्तं तोरणादिकैः ।
त्रिविधं कृतकौशेयं मेखलादाममण्डितम् ॥ २०३ ॥