Śrīkoṣa
Chapter 33

Verse 33.61

शरीरमिव जीवेन स्थूलसूक्ष्माद्विलक्षणम् ।
स्थूलं भूतमयं तत्र सूक्ष्मं पुर्यष्टकाभिधम् ॥ ६२ ॥