Śrīkoṣa
Chapter 33

Verse 33.64

दानैविशेषयागैस्तु पितृतर्पणपश्चिमैः ।
नेतव्यमतुलां प्रीति प्रयोगैः प्रतिवाचकैः ॥ ६५ ॥