Śrīkoṣa
Chapter 33

Verse 33.69

अतो न विहितं विप्र मूर्तिदानं पृथक् पृथक् ।
मूलमन्त्रवदन्येषां मन्त्राणां पृथगक्षरैः ॥ ७० ॥