Śrīkoṣa
Chapter 33

Verse 33.72

प्रकृत्येका तथा बह्वी ह्याधेयानां महात्मनाम् ।
लोकनाथेच्छया विप्र बहुधा संव्यवस्थिता ॥ ७३ ॥