Śrīkoṣa
Chapter 33

Verse 33.80

लिपिव्यूहे तु विविधैर्बीजपिण्डवदातिमिके ।
केवलेऽपि च सम्मिश्रे भुरिसङ्ख्ये जपात्मके ॥ ८१ ॥